Associazione Buddhista Dello Sri Lanka Samadhe Viharaya
Suggerimenti..

Aham avero homi. Abyapajjho homi. Anigho homi. Sukhi-attanam pariharami.

Mama matapitu acariya ca ñatimitta ca sabrahma-carino ca avera hontu abyapajjha hontu anigha hontu sukhi- att ... Leggi →

Notizie del associazione

Di seguito un video interessante sul Samadhe Viharaya. Di seguito un video interessante sul Samadhe ViharayaDi seguito un video interessante sul Samadhe ViharayaDi seguito un video interessant

FaceBook Like
FaceBook Commenti

JINAPAÑJARA

Jayasana gata vira jetva maram savahinim catusacca mata rasam ye pivimsu narasabha 


Tanhamkaradayo Buddha atthavisati nayaka sabbe patitthita mayham* matthake me* munissra 


Sire patthita Buddha Dhammo ca mama* locane Sangho patitthito mayham* ure sabba gunakaro


Hadaye Anuruddho ca Sariputto ca dakkhine Kondañño pitthibhagasmim Moggallano si vamake


Dakkhine savane mayham* ahum Ananda Rahula Kassapo ca Mahanamo ubhosum vama sotake


Kesante pitthibhagasmim suriyo viya pabhankaro nisinno sirisampanno Sbhito muni pungavo 


Kumarakassapo nama mahesi citravadako so mayham* vadane niccam patitthasi gunakaro


Punno Angulimalo ca Upali Nanda Sivali thera pañca ime jata lalate tilaka mama* 


Sesasiti mahathera vìvijita jinasavaka jalanta sila tejena angamangesu santhita


Ratanam purato asi dakkhine Metta Suttakam Dhajaggam paccato asi vame Angulimalakam


Khanda Mora Parittañca Atanatiya Suttakam akasacchadanam asi sesa pakara saññita 


Jinana bala samyutte Dhamma pakara lankate vasato me* catukiccena sada Sambuddhapañjare


Vata pitta disanjata bahirajjhatt’upaddava asesa vilayam yantu anantaguna tejasa 


Jinapañjara majjhattham Viharantam mahitale sada palentu mam* sabbe te mahapurisa sabha 


Iccevam’accanta kato surakkho jinanubhavena jitupa paddavo Buddhanubhavena hatarisangho carami* saddhammanubhava palito


Iccevam’accanta kato surakkho jinanubhavena jitupa paddavo Dhammanubhavena hatarisangho carami* saddhammanubhava palito


Iccevam’accanta kato surakkho jinanubhavena jitupa paddavo Sanghanubhavena hatarisangho carami* saddhammanubhava palito


Saddhamma pakara parikkhitos’mi* Atthariya atthadisasu honti etthantare atthanatha bhavanti uddham vitanam’va jina thita me*


 


Bhindanto marasenam mama* sirasi thito bodhim-aruyha sattha Moggallano’si vame vasati bhujatate dakkhine Sariputto Dhammo majjhe urasmim viharati  bhavato mokkhato morayonim sampatto bodhisatto carana yugagato bhanulok’ekanatho


Sabbavamangalam upaddava dunnimittam sabbitiroga gahadosam asesaninda sabb’anataraya bhaya dussupinam akantam Buddhanubhava pavarena payatu nasam


Sabbavamangalam upaddava dunnimittam sabbitiroga gahadosam asesaninda sabb’anataraya bhaya dussupinam akantam Dhammanubhava pavarena payatu nasam


Sabbavamangalam upaddava dunnimittam sabbitiroga gahadosam asesaninda sabb’anataraya bhaya dussupinam akantam Sanghanubhava pavarena payatu nasam 


*(qui e in seguito, quando si recita per gli altri si cambiano le parole da,,mayham/mam/mama/me/-mi”, cioè ,,mia/io/me” a ,,tuyham/tvam/tava/te/ -hi”, cioè ,,tua/tu/te”)